B 322-24 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 322/24
Title: Raghuvaṃśa
Dimensions: 24.3 x 9.8 cm x 180 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3656
Remarks:
Reel No. B 322-24 Inventory No. 43777
Title *Raghuvaṃśamahākāvya
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.1 x 9.8 cm
Folios 172
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso.
Place of Deposit NAK
Accession No. 5/3656
Manuscript Features
Foll. 160-167 are missing.
Excerpts
Beginning
śrīmahāgaṇapataye namaḥ ||
vāgarthāviva saṃpṛktau vāgarthapratipattaye ||
jagataḥ (2) pitarau vande pārvvatīparameśvarau || 1 ||
kva sūryaprabhavo vaṃśaḥ kva cālpavi(3)ṣayā matiḥ ||
titīrṣur dustaraṃ mohād uḍupenāsmi sāgaraṃ || 2 ||
maṃdaḥ kaviya(4)śaḥprepsur ggamiṣyāmy upahāsyatāṃ ||
prāṃśugamye phale lobhād udbāhur iva (5) vāmanaḥ || 3 || (fol. 1v1–5)
End
tasyās tathāvidhanarendravipattiśokā(6)d
uṣṇair vilocanajalaiḥ prathamābhitaptaḥ ||
nirvvāpitaḥ kanakakumbhamukho(180r1)jjhitena
dakṣitena rājyābhiṣekavidhinā śiśireṇa garbhaḥ || 56 ||
taṃ bhāvāya (2)prasamasamayā kākṣiṇīnāṃ prajānām
antargūḍhaṃ kṣitir iva tato bī(3)jam uptaṃ dadhānā ||
maulais sārddhaṃ sthavirasacivaiḥr haimasiṃhāsana(4)sthā
rājñī rājyaṃ vidhivad āśiṣad bhartur avyāhatājñā || 57 || || (fol. 179v5–180r4)
«Sub-Colophon:»
iti śrīmatkālidāsakṛtau raghuvaṃśe mahākāvye ūnaviṃśatiḥ sargaḥ samāptaḥ || || śubham astu || || śrīr astu || || (fol. 180r5–6)
Microfilm Details
Reel No. B 322/24
Date of Filming 14-07-1972
Exposures 175
Used Copy Kathmandu
Type of Film positive
Remarks Foll. 129v-130r and 134v-135r have been microfilmed double.
Catalogued by BK/JU
Date 03-05-2005
Bibliography