B 322-24 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 322/24
Title: Raghuvaṃśa
Dimensions: 24.3 x 9.8 cm x 180 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3656
Remarks:


Reel No. B 322-24 Inventory No. 43777

Title *Raghuvaṃśamahākāvya

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.1 x 9.8 cm

Folios 172

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 5/3656

Manuscript Features

Foll. 160-167 are missing.

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ ||

vāgarthāviva saṃpṛktau vāgarthapratipattaye ||

jagataḥ (2) pitarau vande pārvvatīparameśvarau || 1 ||

kva sūryaprabhavo vaṃśaḥ kva cālpavi(3)ṣayā matiḥ ||

titīrṣur dustaraṃ mohād uḍupenāsmi sāgaraṃ || 2 ||

maṃdaḥ kaviya(4)śaḥprepsur ggamiṣyāmy upahāsyatāṃ ||

prāṃśugamye phale lobhād udbāhur iva (5) vāmanaḥ || 3 || (fol. 1v1–5)

End

tasyās tathāvidhanarendravipattiśokā(6)d

uṣṇair vilocanajalaiḥ prathamābhitaptaḥ ||

nirvvāpitaḥ kanakakumbhamukho(180r1)jjhitena

dakṣitena rājyābhiṣekavidhinā śiśireṇa garbhaḥ || 56 ||

taṃ bhāvāya (2)prasamasamayā kākṣiṇīnāṃ prajānām

antargūḍhaṃ kṣitir iva tato bī(3)jam uptaṃ dadhānā ||

maulais sārddhaṃ sthavirasacivaiḥr haimasiṃhāsana(4)sthā

rājñī rājyaṃ vidhivad āśiṣad bhartur avyāhatājñā || 57 || || (fol. 179v5–180r4)

«Sub-Colophon:»

iti śrīmatkālidāsakṛtau raghuvaṃśe mahākāvye ūnaviṃśatiḥ sargaḥ samāptaḥ || || śubham astu || || śrīr astu || || (fol. 180r5–6)

Microfilm Details

Reel No. B 322/24

Date of Filming 14-07-1972

Exposures 175

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 129v-130r and 134v-135r have been microfilmed double.

Catalogued by BK/JU

Date 03-05-2005

Bibliography